सुबन्तावली ?श्वक्रीडिन्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्वक्रीडि | श्वक्रीडिनी | श्वक्रीडीनि |
सम्बोधनम् | श्वक्रीडिन् श्वक्रीडि | श्वक्रीडिनी | श्वक्रीडीनि |
द्वितीया | श्वक्रीडि | श्वक्रीडिनी | श्वक्रीडीनि |
तृतीया | श्वक्रीडिना | श्वक्रीडिभ्याम् | श्वक्रीडिभिः |
चतुर्थी | श्वक्रीडिने | श्वक्रीडिभ्याम् | श्वक्रीडिभ्यः |
पञ्चमी | श्वक्रीडिनः | श्वक्रीडिभ्याम् | श्वक्रीडिभ्यः |
षष्ठी | श्वक्रीडिनः | श्वक्रीडिनोः | श्वक्रीडिनाम् |
सप्तमी | श्वक्रीडिनि | श्वक्रीडिनोः | श्वक्रीडिषु |