सुबन्तावली ?श्वैतच्छत्त्रिक

Roma

पुमान्एकद्विबहु
प्रथमाश्वैतच्छत्त्रिकः श्वैतच्छत्त्रिकौ श्वैतच्छत्त्रिकाः
सम्बोधनम्श्वैतच्छत्त्रिक श्वैतच्छत्त्रिकौ श्वैतच्छत्त्रिकाः
द्वितीयाश्वैतच्छत्त्रिकम् श्वैतच्छत्त्रिकौ श्वैतच्छत्त्रिकान्
तृतीयाश्वैतच्छत्त्रिकेण श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकैः श्वैतच्छत्त्रिकेभिः
चतुर्थीश्वैतच्छत्त्रिकाय श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकेभ्यः
पञ्चमीश्वैतच्छत्त्रिकात् श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकेभ्यः
षष्ठीश्वैतच्छत्त्रिकस्य श्वैतच्छत्त्रिकयोः श्वैतच्छत्त्रिकाणाम्
सप्तमीश्वैतच्छत्त्रिके श्वैतच्छत्त्रिकयोः श्वैतच्छत्त्रिकेषु

समास श्वैतच्छत्त्रिक

अव्यय ॰श्वैतच्छत्त्रिकम् ॰श्वैतच्छत्त्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria