सुबन्तावली ?श्वहता

Roma

स्त्रीएकद्विबहु
प्रथमाश्वहता श्वहते श्वहताः
सम्बोधनम्श्वहते श्वहते श्वहताः
द्वितीयाश्वहताम् श्वहते श्वहताः
तृतीयाश्वहतया श्वहताभ्याम् श्वहताभिः
चतुर्थीश्वहतायै श्वहताभ्याम् श्वहताभ्यः
पञ्चमीश्वहतायाः श्वहताभ्याम् श्वहताभ्यः
षष्ठीश्वहतायाः श्वहतयोः श्वहतानाम्
सप्तमीश्वहतायाम् श्वहतयोः श्वहतासु

अव्यय ॰श्वहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria