सुबन्तावली ?श्वगणिकी

Roma

स्त्रीएकद्विबहु
प्रथमाश्वगणिकी श्वगणिक्यौ श्वगणिक्यः
सम्बोधनम्श्वगणिकि श्वगणिक्यौ श्वगणिक्यः
द्वितीयाश्वगणिकीम् श्वगणिक्यौ श्वगणिकीः
तृतीयाश्वगणिक्या श्वगणिकीभ्याम् श्वगणिकीभिः
चतुर्थीश्वगणिक्यै श्वगणिकीभ्याम् श्वगणिकीभ्यः
पञ्चमीश्वगणिक्याः श्वगणिकीभ्याम् श्वगणिकीभ्यः
षष्ठीश्वगणिक्याः श्वगणिक्योः श्वगणिकीनाम्
सप्तमीश्वगणिक्याम् श्वगणिक्योः श्वगणिकीषु

समास श्वगणिकि श्वगणिकी

अव्यय ॰श्वगणिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria