Declension table of ?śvagaṇikā

Deva

FeminineSingularDualPlural
Nominativeśvagaṇikā śvagaṇike śvagaṇikāḥ
Vocativeśvagaṇike śvagaṇike śvagaṇikāḥ
Accusativeśvagaṇikām śvagaṇike śvagaṇikāḥ
Instrumentalśvagaṇikayā śvagaṇikābhyām śvagaṇikābhiḥ
Dativeśvagaṇikāyai śvagaṇikābhyām śvagaṇikābhyaḥ
Ablativeśvagaṇikāyāḥ śvagaṇikābhyām śvagaṇikābhyaḥ
Genitiveśvagaṇikāyāḥ śvagaṇikayoḥ śvagaṇikānām
Locativeśvagaṇikāyām śvagaṇikayoḥ śvagaṇikāsu

Adverb -śvagaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria