Declension table of śvagaṇika

Deva

NeuterSingularDualPlural
Nominativeśvagaṇikam śvagaṇike śvagaṇikāni
Vocativeśvagaṇika śvagaṇike śvagaṇikāni
Accusativeśvagaṇikam śvagaṇike śvagaṇikāni
Instrumentalśvagaṇikena śvagaṇikābhyām śvagaṇikaiḥ
Dativeśvagaṇikāya śvagaṇikābhyām śvagaṇikebhyaḥ
Ablativeśvagaṇikāt śvagaṇikābhyām śvagaṇikebhyaḥ
Genitiveśvagaṇikasya śvagaṇikayoḥ śvagaṇikānām
Locativeśvagaṇike śvagaṇikayoḥ śvagaṇikeṣu

Compound śvagaṇika -

Adverb -śvagaṇikam -śvagaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria