सुबन्तावली श्वगण

Roma

पुमान्एकद्विबहु
प्रथमाश्वगणः श्वगणौ श्वगणाः
सम्बोधनम्श्वगण श्वगणौ श्वगणाः
द्वितीयाश्वगणम् श्वगणौ श्वगणान्
तृतीयाश्वगणेन श्वगणाभ्याम् श्वगणैः श्वगणेभिः
चतुर्थीश्वगणाय श्वगणाभ्याम् श्वगणेभ्यः
पञ्चमीश्वगणात् श्वगणाभ्याम् श्वगणेभ्यः
षष्ठीश्वगणस्य श्वगणयोः श्वगणानाम्
सप्तमीश्वगणे श्वगणयोः श्वगणेषु

समास श्वगण

अव्यय ॰श्वगणम् ॰श्वगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria