Declension table of śvagaṇa

Deva

MasculineSingularDualPlural
Nominativeśvagaṇaḥ śvagaṇau śvagaṇāḥ
Vocativeśvagaṇa śvagaṇau śvagaṇāḥ
Accusativeśvagaṇam śvagaṇau śvagaṇān
Instrumentalśvagaṇena śvagaṇābhyām śvagaṇaiḥ śvagaṇebhiḥ
Dativeśvagaṇāya śvagaṇābhyām śvagaṇebhyaḥ
Ablativeśvagaṇāt śvagaṇābhyām śvagaṇebhyaḥ
Genitiveśvagaṇasya śvagaṇayoḥ śvagaṇānām
Locativeśvagaṇe śvagaṇayoḥ śvagaṇeṣu

Compound śvagaṇa -

Adverb -śvagaṇam -śvagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria