Declension table of ?śvaṅkamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṅkamānaḥ śvaṅkamānau śvaṅkamānāḥ
Vocativeśvaṅkamāna śvaṅkamānau śvaṅkamānāḥ
Accusativeśvaṅkamānam śvaṅkamānau śvaṅkamānān
Instrumentalśvaṅkamānena śvaṅkamānābhyām śvaṅkamānaiḥ śvaṅkamānebhiḥ
Dativeśvaṅkamānāya śvaṅkamānābhyām śvaṅkamānebhyaḥ
Ablativeśvaṅkamānāt śvaṅkamānābhyām śvaṅkamānebhyaḥ
Genitiveśvaṅkamānasya śvaṅkamānayoḥ śvaṅkamānānām
Locativeśvaṅkamāne śvaṅkamānayoḥ śvaṅkamāneṣu

Compound śvaṅkamāna -

Adverb -śvaṅkamānam -śvaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria