सुबन्तावली ?श्वङ्गितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वङ्गितव्यः श्वङ्गितव्यौ श्वङ्गितव्याः
सम्बोधनम्श्वङ्गितव्य श्वङ्गितव्यौ श्वङ्गितव्याः
द्वितीयाश्वङ्गितव्यम् श्वङ्गितव्यौ श्वङ्गितव्यान्
तृतीयाश्वङ्गितव्येन श्वङ्गितव्याभ्याम् श्वङ्गितव्यैः श्वङ्गितव्येभिः
चतुर्थीश्वङ्गितव्याय श्वङ्गितव्याभ्याम् श्वङ्गितव्येभ्यः
पञ्चमीश्वङ्गितव्यात् श्वङ्गितव्याभ्याम् श्वङ्गितव्येभ्यः
षष्ठीश्वङ्गितव्यस्य श्वङ्गितव्ययोः श्वङ्गितव्यानाम्
सप्तमीश्वङ्गितव्ये श्वङ्गितव्ययोः श्वङ्गितव्येषु

समास श्वङ्गितव्य

अव्यय ॰श्वङ्गितव्यम् ॰श्वङ्गितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria