सुबन्तावली ?श्वङ्गिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वङ्गिष्यमाणा श्वङ्गिष्यमाणे श्वङ्गिष्यमाणाः
सम्बोधनम्श्वङ्गिष्यमाणे श्वङ्गिष्यमाणे श्वङ्गिष्यमाणाः
द्वितीयाश्वङ्गिष्यमाणाम् श्वङ्गिष्यमाणे श्वङ्गिष्यमाणाः
तृतीयाश्वङ्गिष्यमाणया श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणाभिः
चतुर्थीश्वङ्गिष्यमाणायै श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणाभ्यः
पञ्चमीश्वङ्गिष्यमाणायाः श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणाभ्यः
षष्ठीश्वङ्गिष्यमाणायाः श्वङ्गिष्यमाणयोः श्वङ्गिष्यमाणानाम्
सप्तमीश्वङ्गिष्यमाणायाम् श्वङ्गिष्यमाणयोः श्वङ्गिष्यमाणासु

अव्यय ॰श्वङ्गिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria