सुबन्तावली ?श्वङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वङ्गिष्यमाणः श्वङ्गिष्यमाणौ श्वङ्गिष्यमाणाः
सम्बोधनम्श्वङ्गिष्यमाण श्वङ्गिष्यमाणौ श्वङ्गिष्यमाणाः
द्वितीयाश्वङ्गिष्यमाणम् श्वङ्गिष्यमाणौ श्वङ्गिष्यमाणान्
तृतीयाश्वङ्गिष्यमाणेन श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणैः श्वङ्गिष्यमाणेभिः
चतुर्थीश्वङ्गिष्यमाणाय श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणेभ्यः
पञ्चमीश्वङ्गिष्यमाणात् श्वङ्गिष्यमाणाभ्याम् श्वङ्गिष्यमाणेभ्यः
षष्ठीश्वङ्गिष्यमाणस्य श्वङ्गिष्यमाणयोः श्वङ्गिष्यमाणानाम्
सप्तमीश्वङ्गिष्यमाणे श्वङ्गिष्यमाणयोः श्वङ्गिष्यमाणेषु

समास श्वङ्गिष्यमाण

अव्यय ॰श्वङ्गिष्यमाणम् ॰श्वङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria