Declension table of śvabhramatī

Deva

FeminineSingularDualPlural
Nominativeśvabhramatī śvabhramatyau śvabhramatyaḥ
Vocativeśvabhramati śvabhramatyau śvabhramatyaḥ
Accusativeśvabhramatīm śvabhramatyau śvabhramatīḥ
Instrumentalśvabhramatyā śvabhramatībhyām śvabhramatībhiḥ
Dativeśvabhramatyai śvabhramatībhyām śvabhramatībhyaḥ
Ablativeśvabhramatyāḥ śvabhramatībhyām śvabhramatībhyaḥ
Genitiveśvabhramatyāḥ śvabhramatyoḥ śvabhramatīnām
Locativeśvabhramatyām śvabhramatyoḥ śvabhramatīṣu

Compound śvabhramati - śvabhramatī -

Adverb -śvabhramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria