Declension table of ?śvāyya

Deva

NeuterSingularDualPlural
Nominativeśvāyyam śvāyye śvāyyāni
Vocativeśvāyya śvāyye śvāyyāni
Accusativeśvāyyam śvāyye śvāyyāni
Instrumentalśvāyyena śvāyyābhyām śvāyyaiḥ
Dativeśvāyyāya śvāyyābhyām śvāyyebhyaḥ
Ablativeśvāyyāt śvāyyābhyām śvāyyebhyaḥ
Genitiveśvāyyasya śvāyyayoḥ śvāyyānām
Locativeśvāyye śvāyyayoḥ śvāyyeṣu

Compound śvāyya -

Adverb -śvāyyam -śvāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria