Declension table of ?śvāyya

Deva

MasculineSingularDualPlural
Nominativeśvāyyaḥ śvāyyau śvāyyāḥ
Vocativeśvāyya śvāyyau śvāyyāḥ
Accusativeśvāyyam śvāyyau śvāyyān
Instrumentalśvāyyena śvāyyābhyām śvāyyaiḥ śvāyyebhiḥ
Dativeśvāyyāya śvāyyābhyām śvāyyebhyaḥ
Ablativeśvāyyāt śvāyyābhyām śvāyyebhyaḥ
Genitiveśvāyyasya śvāyyayoḥ śvāyyānām
Locativeśvāyye śvāyyayoḥ śvāyyeṣu

Compound śvāyya -

Adverb -śvāyyam -śvāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria