Declension table of ?śvāyitavatī

Deva

FeminineSingularDualPlural
Nominativeśvāyitavatī śvāyitavatyau śvāyitavatyaḥ
Vocativeśvāyitavati śvāyitavatyau śvāyitavatyaḥ
Accusativeśvāyitavatīm śvāyitavatyau śvāyitavatīḥ
Instrumentalśvāyitavatyā śvāyitavatībhyām śvāyitavatībhiḥ
Dativeśvāyitavatyai śvāyitavatībhyām śvāyitavatībhyaḥ
Ablativeśvāyitavatyāḥ śvāyitavatībhyām śvāyitavatībhyaḥ
Genitiveśvāyitavatyāḥ śvāyitavatyoḥ śvāyitavatīnām
Locativeśvāyitavatyām śvāyitavatyoḥ śvāyitavatīṣu

Compound śvāyitavati - śvāyitavatī -

Adverb -śvāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria