Declension table of ?śvāyitavat

Deva

NeuterSingularDualPlural
Nominativeśvāyitavat śvāyitavantī śvāyitavatī śvāyitavanti
Vocativeśvāyitavat śvāyitavantī śvāyitavatī śvāyitavanti
Accusativeśvāyitavat śvāyitavantī śvāyitavatī śvāyitavanti
Instrumentalśvāyitavatā śvāyitavadbhyām śvāyitavadbhiḥ
Dativeśvāyitavate śvāyitavadbhyām śvāyitavadbhyaḥ
Ablativeśvāyitavataḥ śvāyitavadbhyām śvāyitavadbhyaḥ
Genitiveśvāyitavataḥ śvāyitavatoḥ śvāyitavatām
Locativeśvāyitavati śvāyitavatoḥ śvāyitavatsu

Adverb -śvāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria