Declension table of ?śvāyitavat

Deva

MasculineSingularDualPlural
Nominativeśvāyitavān śvāyitavantau śvāyitavantaḥ
Vocativeśvāyitavan śvāyitavantau śvāyitavantaḥ
Accusativeśvāyitavantam śvāyitavantau śvāyitavataḥ
Instrumentalśvāyitavatā śvāyitavadbhyām śvāyitavadbhiḥ
Dativeśvāyitavate śvāyitavadbhyām śvāyitavadbhyaḥ
Ablativeśvāyitavataḥ śvāyitavadbhyām śvāyitavadbhyaḥ
Genitiveśvāyitavataḥ śvāyitavatoḥ śvāyitavatām
Locativeśvāyitavati śvāyitavatoḥ śvāyitavatsu

Compound śvāyitavat -

Adverb -śvāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria