Declension table of ?śvāyita

Deva

NeuterSingularDualPlural
Nominativeśvāyitam śvāyite śvāyitāni
Vocativeśvāyita śvāyite śvāyitāni
Accusativeśvāyitam śvāyite śvāyitāni
Instrumentalśvāyitena śvāyitābhyām śvāyitaiḥ
Dativeśvāyitāya śvāyitābhyām śvāyitebhyaḥ
Ablativeśvāyitāt śvāyitābhyām śvāyitebhyaḥ
Genitiveśvāyitasya śvāyitayoḥ śvāyitānām
Locativeśvāyite śvāyitayoḥ śvāyiteṣu

Compound śvāyita -

Adverb -śvāyitam -śvāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria