Declension table of ?śvāyita

Deva

MasculineSingularDualPlural
Nominativeśvāyitaḥ śvāyitau śvāyitāḥ
Vocativeśvāyita śvāyitau śvāyitāḥ
Accusativeśvāyitam śvāyitau śvāyitān
Instrumentalśvāyitena śvāyitābhyām śvāyitaiḥ śvāyitebhiḥ
Dativeśvāyitāya śvāyitābhyām śvāyitebhyaḥ
Ablativeśvāyitāt śvāyitābhyām śvāyitebhyaḥ
Genitiveśvāyitasya śvāyitayoḥ śvāyitānām
Locativeśvāyite śvāyitayoḥ śvāyiteṣu

Compound śvāyita -

Adverb -śvāyitam -śvāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria