Declension table of ?śvāyayitavyā

Deva

FeminineSingularDualPlural
Nominativeśvāyayitavyā śvāyayitavye śvāyayitavyāḥ
Vocativeśvāyayitavye śvāyayitavye śvāyayitavyāḥ
Accusativeśvāyayitavyām śvāyayitavye śvāyayitavyāḥ
Instrumentalśvāyayitavyayā śvāyayitavyābhyām śvāyayitavyābhiḥ
Dativeśvāyayitavyāyai śvāyayitavyābhyām śvāyayitavyābhyaḥ
Ablativeśvāyayitavyāyāḥ śvāyayitavyābhyām śvāyayitavyābhyaḥ
Genitiveśvāyayitavyāyāḥ śvāyayitavyayoḥ śvāyayitavyānām
Locativeśvāyayitavyāyām śvāyayitavyayoḥ śvāyayitavyāsu

Adverb -śvāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria