Declension table of ?śvāyayitavya

Deva

NeuterSingularDualPlural
Nominativeśvāyayitavyam śvāyayitavye śvāyayitavyāni
Vocativeśvāyayitavya śvāyayitavye śvāyayitavyāni
Accusativeśvāyayitavyam śvāyayitavye śvāyayitavyāni
Instrumentalśvāyayitavyena śvāyayitavyābhyām śvāyayitavyaiḥ
Dativeśvāyayitavyāya śvāyayitavyābhyām śvāyayitavyebhyaḥ
Ablativeśvāyayitavyāt śvāyayitavyābhyām śvāyayitavyebhyaḥ
Genitiveśvāyayitavyasya śvāyayitavyayoḥ śvāyayitavyānām
Locativeśvāyayitavye śvāyayitavyayoḥ śvāyayitavyeṣu

Compound śvāyayitavya -

Adverb -śvāyayitavyam -śvāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria