Declension table of ?śvāyayitavya

Deva

MasculineSingularDualPlural
Nominativeśvāyayitavyaḥ śvāyayitavyau śvāyayitavyāḥ
Vocativeśvāyayitavya śvāyayitavyau śvāyayitavyāḥ
Accusativeśvāyayitavyam śvāyayitavyau śvāyayitavyān
Instrumentalśvāyayitavyena śvāyayitavyābhyām śvāyayitavyaiḥ śvāyayitavyebhiḥ
Dativeśvāyayitavyāya śvāyayitavyābhyām śvāyayitavyebhyaḥ
Ablativeśvāyayitavyāt śvāyayitavyābhyām śvāyayitavyebhyaḥ
Genitiveśvāyayitavyasya śvāyayitavyayoḥ śvāyayitavyānām
Locativeśvāyayitavye śvāyayitavyayoḥ śvāyayitavyeṣu

Compound śvāyayitavya -

Adverb -śvāyayitavyam -śvāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria