Declension table of ?śvāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvāyayiṣyan śvāyayiṣyantau śvāyayiṣyantaḥ
Vocativeśvāyayiṣyan śvāyayiṣyantau śvāyayiṣyantaḥ
Accusativeśvāyayiṣyantam śvāyayiṣyantau śvāyayiṣyataḥ
Instrumentalśvāyayiṣyatā śvāyayiṣyadbhyām śvāyayiṣyadbhiḥ
Dativeśvāyayiṣyate śvāyayiṣyadbhyām śvāyayiṣyadbhyaḥ
Ablativeśvāyayiṣyataḥ śvāyayiṣyadbhyām śvāyayiṣyadbhyaḥ
Genitiveśvāyayiṣyataḥ śvāyayiṣyatoḥ śvāyayiṣyatām
Locativeśvāyayiṣyati śvāyayiṣyatoḥ śvāyayiṣyatsu

Compound śvāyayiṣyat -

Adverb -śvāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria