Declension table of ?śvāyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvāyayiṣyantī śvāyayiṣyantyau śvāyayiṣyantyaḥ
Vocativeśvāyayiṣyanti śvāyayiṣyantyau śvāyayiṣyantyaḥ
Accusativeśvāyayiṣyantīm śvāyayiṣyantyau śvāyayiṣyantīḥ
Instrumentalśvāyayiṣyantyā śvāyayiṣyantībhyām śvāyayiṣyantībhiḥ
Dativeśvāyayiṣyantyai śvāyayiṣyantībhyām śvāyayiṣyantībhyaḥ
Ablativeśvāyayiṣyantyāḥ śvāyayiṣyantībhyām śvāyayiṣyantībhyaḥ
Genitiveśvāyayiṣyantyāḥ śvāyayiṣyantyoḥ śvāyayiṣyantīnām
Locativeśvāyayiṣyantyām śvāyayiṣyantyoḥ śvāyayiṣyantīṣu

Compound śvāyayiṣyanti - śvāyayiṣyantī -

Adverb -śvāyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria