सुबन्तावली ?श्वाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वाययिष्यन्ती श्वाययिष्यन्त्यौ श्वाययिष्यन्त्यः
सम्बोधनम्श्वाययिष्यन्ति श्वाययिष्यन्त्यौ श्वाययिष्यन्त्यः
द्वितीयाश्वाययिष्यन्तीम् श्वाययिष्यन्त्यौ श्वाययिष्यन्तीः
तृतीयाश्वाययिष्यन्त्या श्वाययिष्यन्तीभ्याम् श्वाययिष्यन्तीभिः
चतुर्थीश्वाययिष्यन्त्यै श्वाययिष्यन्तीभ्याम् श्वाययिष्यन्तीभ्यः
पञ्चमीश्वाययिष्यन्त्याः श्वाययिष्यन्तीभ्याम् श्वाययिष्यन्तीभ्यः
षष्ठीश्वाययिष्यन्त्याः श्वाययिष्यन्त्योः श्वाययिष्यन्तीनाम्
सप्तमीश्वाययिष्यन्त्याम् श्वाययिष्यन्त्योः श्वाययिष्यन्तीषु

समास श्वाययिष्यन्ति श्वाययिष्यन्ती

अव्यय ॰श्वाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria