Declension table of ?śvāyayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvāyayiṣyamāṇaḥ śvāyayiṣyamāṇau śvāyayiṣyamāṇāḥ
Vocativeśvāyayiṣyamāṇa śvāyayiṣyamāṇau śvāyayiṣyamāṇāḥ
Accusativeśvāyayiṣyamāṇam śvāyayiṣyamāṇau śvāyayiṣyamāṇān
Instrumentalśvāyayiṣyamāṇena śvāyayiṣyamāṇābhyām śvāyayiṣyamāṇaiḥ śvāyayiṣyamāṇebhiḥ
Dativeśvāyayiṣyamāṇāya śvāyayiṣyamāṇābhyām śvāyayiṣyamāṇebhyaḥ
Ablativeśvāyayiṣyamāṇāt śvāyayiṣyamāṇābhyām śvāyayiṣyamāṇebhyaḥ
Genitiveśvāyayiṣyamāṇasya śvāyayiṣyamāṇayoḥ śvāyayiṣyamāṇānām
Locativeśvāyayiṣyamāṇe śvāyayiṣyamāṇayoḥ śvāyayiṣyamāṇeṣu

Compound śvāyayiṣyamāṇa -

Adverb -śvāyayiṣyamāṇam -śvāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria