Declension table of ?śvāyanīya

Deva

MasculineSingularDualPlural
Nominativeśvāyanīyaḥ śvāyanīyau śvāyanīyāḥ
Vocativeśvāyanīya śvāyanīyau śvāyanīyāḥ
Accusativeśvāyanīyam śvāyanīyau śvāyanīyān
Instrumentalśvāyanīyena śvāyanīyābhyām śvāyanīyaiḥ śvāyanīyebhiḥ
Dativeśvāyanīyāya śvāyanīyābhyām śvāyanīyebhyaḥ
Ablativeśvāyanīyāt śvāyanīyābhyām śvāyanīyebhyaḥ
Genitiveśvāyanīyasya śvāyanīyayoḥ śvāyanīyānām
Locativeśvāyanīye śvāyanīyayoḥ śvāyanīyeṣu

Compound śvāyanīya -

Adverb -śvāyanīyam -śvāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria