Declension table of ?śvāvilloman

Deva

NeuterSingularDualPlural
Nominativeśvāvilloma śvāvillomnī śvāvillomāni
Vocativeśvāvilloman śvāvilloma śvāvillomnī śvāvillomāni
Accusativeśvāvilloma śvāvillomnī śvāvillomāni
Instrumentalśvāvillomnā śvāvillomabhyām śvāvillomabhiḥ
Dativeśvāvillomne śvāvillomabhyām śvāvillomabhyaḥ
Ablativeśvāvillomnaḥ śvāvillomabhyām śvāvillomabhyaḥ
Genitiveśvāvillomnaḥ śvāvillomnoḥ śvāvillomnām
Locativeśvāvillomni śvāvillomani śvāvillomnoḥ śvāvillomasu

Compound śvāvilloma -

Adverb -śvāvilloma -śvāvillomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria