Declension table of śvāvidh

Deva

MasculineSingularDualPlural
Nominativeśvāvit śvāvidhau śvāvidhaḥ
Vocativeśvāvit śvāvidhau śvāvidhaḥ
Accusativeśvāvidham śvāvidhau śvāvidhaḥ
Instrumentalśvāvidhā śvāvidbhyām śvāvidbhiḥ
Dativeśvāvidhe śvāvidbhyām śvāvidbhyaḥ
Ablativeśvāvidhaḥ śvāvidbhyām śvāvidbhyaḥ
Genitiveśvāvidhaḥ śvāvidhoḥ śvāvidhām
Locativeśvāvidhi śvāvidhoḥ śvāvitsu

Compound śvāvit -

Adverb -śvāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria