सुबन्तावली ?श्वाविद्गर्त

Roma

पुमान्एकद्विबहु
प्रथमाश्वाविद्गर्तः श्वाविद्गर्तौ श्वाविद्गर्ताः
सम्बोधनम्श्वाविद्गर्त श्वाविद्गर्तौ श्वाविद्गर्ताः
द्वितीयाश्वाविद्गर्तम् श्वाविद्गर्तौ श्वाविद्गर्तान्
तृतीयाश्वाविद्गर्तेन श्वाविद्गर्ताभ्याम् श्वाविद्गर्तैः श्वाविद्गर्तेभिः
चतुर्थीश्वाविद्गर्ताय श्वाविद्गर्ताभ्याम् श्वाविद्गर्तेभ्यः
पञ्चमीश्वाविद्गर्तात् श्वाविद्गर्ताभ्याम् श्वाविद्गर्तेभ्यः
षष्ठीश्वाविद्गर्तस्य श्वाविद्गर्तयोः श्वाविद्गर्तानाम्
सप्तमीश्वाविद्गर्ते श्वाविद्गर्तयोः श्वाविद्गर्तेषु

समास श्वाविद्गर्त

अव्यय ॰श्वाविद्गर्तम् ॰श्वाविद्गर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria