Declension table of ?śvāsitavatī

Deva

FeminineSingularDualPlural
Nominativeśvāsitavatī śvāsitavatyau śvāsitavatyaḥ
Vocativeśvāsitavati śvāsitavatyau śvāsitavatyaḥ
Accusativeśvāsitavatīm śvāsitavatyau śvāsitavatīḥ
Instrumentalśvāsitavatyā śvāsitavatībhyām śvāsitavatībhiḥ
Dativeśvāsitavatyai śvāsitavatībhyām śvāsitavatībhyaḥ
Ablativeśvāsitavatyāḥ śvāsitavatībhyām śvāsitavatībhyaḥ
Genitiveśvāsitavatyāḥ śvāsitavatyoḥ śvāsitavatīnām
Locativeśvāsitavatyām śvāsitavatyoḥ śvāsitavatīṣu

Compound śvāsitavati - śvāsitavatī -

Adverb -śvāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria