Declension table of ?śvāsitavat

Deva

NeuterSingularDualPlural
Nominativeśvāsitavat śvāsitavantī śvāsitavatī śvāsitavanti
Vocativeśvāsitavat śvāsitavantī śvāsitavatī śvāsitavanti
Accusativeśvāsitavat śvāsitavantī śvāsitavatī śvāsitavanti
Instrumentalśvāsitavatā śvāsitavadbhyām śvāsitavadbhiḥ
Dativeśvāsitavate śvāsitavadbhyām śvāsitavadbhyaḥ
Ablativeśvāsitavataḥ śvāsitavadbhyām śvāsitavadbhyaḥ
Genitiveśvāsitavataḥ śvāsitavatoḥ śvāsitavatām
Locativeśvāsitavati śvāsitavatoḥ śvāsitavatsu

Adverb -śvāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria