Declension table of ?śvāsitavat

Deva

MasculineSingularDualPlural
Nominativeśvāsitavān śvāsitavantau śvāsitavantaḥ
Vocativeśvāsitavan śvāsitavantau śvāsitavantaḥ
Accusativeśvāsitavantam śvāsitavantau śvāsitavataḥ
Instrumentalśvāsitavatā śvāsitavadbhyām śvāsitavadbhiḥ
Dativeśvāsitavate śvāsitavadbhyām śvāsitavadbhyaḥ
Ablativeśvāsitavataḥ śvāsitavadbhyām śvāsitavadbhyaḥ
Genitiveśvāsitavataḥ śvāsitavatoḥ śvāsitavatām
Locativeśvāsitavati śvāsitavatoḥ śvāsitavatsu

Compound śvāsitavat -

Adverb -śvāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria