Declension table of ?śvāsitā

Deva

FeminineSingularDualPlural
Nominativeśvāsitā śvāsite śvāsitāḥ
Vocativeśvāsite śvāsite śvāsitāḥ
Accusativeśvāsitām śvāsite śvāsitāḥ
Instrumentalśvāsitayā śvāsitābhyām śvāsitābhiḥ
Dativeśvāsitāyai śvāsitābhyām śvāsitābhyaḥ
Ablativeśvāsitāyāḥ śvāsitābhyām śvāsitābhyaḥ
Genitiveśvāsitāyāḥ śvāsitayoḥ śvāsitānām
Locativeśvāsitāyām śvāsitayoḥ śvāsitāsu

Adverb -śvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria