Declension table of ?śvāsayitavya

Deva

NeuterSingularDualPlural
Nominativeśvāsayitavyam śvāsayitavye śvāsayitavyāni
Vocativeśvāsayitavya śvāsayitavye śvāsayitavyāni
Accusativeśvāsayitavyam śvāsayitavye śvāsayitavyāni
Instrumentalśvāsayitavyena śvāsayitavyābhyām śvāsayitavyaiḥ
Dativeśvāsayitavyāya śvāsayitavyābhyām śvāsayitavyebhyaḥ
Ablativeśvāsayitavyāt śvāsayitavyābhyām śvāsayitavyebhyaḥ
Genitiveśvāsayitavyasya śvāsayitavyayoḥ śvāsayitavyānām
Locativeśvāsayitavye śvāsayitavyayoḥ śvāsayitavyeṣu

Compound śvāsayitavya -

Adverb -śvāsayitavyam -śvāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria