सुबन्तावली ?श्वासयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वासयितव्यः श्वासयितव्यौ श्वासयितव्याः
सम्बोधनम्श्वासयितव्य श्वासयितव्यौ श्वासयितव्याः
द्वितीयाश्वासयितव्यम् श्वासयितव्यौ श्वासयितव्यान्
तृतीयाश्वासयितव्येन श्वासयितव्याभ्याम् श्वासयितव्यैः श्वासयितव्येभिः
चतुर्थीश्वासयितव्याय श्वासयितव्याभ्याम् श्वासयितव्येभ्यः
पञ्चमीश्वासयितव्यात् श्वासयितव्याभ्याम् श्वासयितव्येभ्यः
षष्ठीश्वासयितव्यस्य श्वासयितव्ययोः श्वासयितव्यानाम्
सप्तमीश्वासयितव्ये श्वासयितव्ययोः श्वासयितव्येषु

समास श्वासयितव्य

अव्यय ॰श्वासयितव्यम् ॰श्वासयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria