Declension table of ?śvāsayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvāsayiṣyat śvāsayiṣyantī śvāsayiṣyatī śvāsayiṣyanti
Vocativeśvāsayiṣyat śvāsayiṣyantī śvāsayiṣyatī śvāsayiṣyanti
Accusativeśvāsayiṣyat śvāsayiṣyantī śvāsayiṣyatī śvāsayiṣyanti
Instrumentalśvāsayiṣyatā śvāsayiṣyadbhyām śvāsayiṣyadbhiḥ
Dativeśvāsayiṣyate śvāsayiṣyadbhyām śvāsayiṣyadbhyaḥ
Ablativeśvāsayiṣyataḥ śvāsayiṣyadbhyām śvāsayiṣyadbhyaḥ
Genitiveśvāsayiṣyataḥ śvāsayiṣyatoḥ śvāsayiṣyatām
Locativeśvāsayiṣyati śvāsayiṣyatoḥ śvāsayiṣyatsu

Adverb -śvāsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria