Declension table of ?śvāsayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvāsayiṣyan śvāsayiṣyantau śvāsayiṣyantaḥ
Vocativeśvāsayiṣyan śvāsayiṣyantau śvāsayiṣyantaḥ
Accusativeśvāsayiṣyantam śvāsayiṣyantau śvāsayiṣyataḥ
Instrumentalśvāsayiṣyatā śvāsayiṣyadbhyām śvāsayiṣyadbhiḥ
Dativeśvāsayiṣyate śvāsayiṣyadbhyām śvāsayiṣyadbhyaḥ
Ablativeśvāsayiṣyataḥ śvāsayiṣyadbhyām śvāsayiṣyadbhyaḥ
Genitiveśvāsayiṣyataḥ śvāsayiṣyatoḥ śvāsayiṣyatām
Locativeśvāsayiṣyati śvāsayiṣyatoḥ śvāsayiṣyatsu

Compound śvāsayiṣyat -

Adverb -śvāsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria