Declension table of ?śvāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvāsayiṣyantī śvāsayiṣyantyau śvāsayiṣyantyaḥ
Vocativeśvāsayiṣyanti śvāsayiṣyantyau śvāsayiṣyantyaḥ
Accusativeśvāsayiṣyantīm śvāsayiṣyantyau śvāsayiṣyantīḥ
Instrumentalśvāsayiṣyantyā śvāsayiṣyantībhyām śvāsayiṣyantībhiḥ
Dativeśvāsayiṣyantyai śvāsayiṣyantībhyām śvāsayiṣyantībhyaḥ
Ablativeśvāsayiṣyantyāḥ śvāsayiṣyantībhyām śvāsayiṣyantībhyaḥ
Genitiveśvāsayiṣyantyāḥ śvāsayiṣyantyoḥ śvāsayiṣyantīnām
Locativeśvāsayiṣyantyām śvāsayiṣyantyoḥ śvāsayiṣyantīṣu

Compound śvāsayiṣyanti - śvāsayiṣyantī -

Adverb -śvāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria