Declension table of ?śvāsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvāsayiṣyamāṇam śvāsayiṣyamāṇe śvāsayiṣyamāṇāni
Vocativeśvāsayiṣyamāṇa śvāsayiṣyamāṇe śvāsayiṣyamāṇāni
Accusativeśvāsayiṣyamāṇam śvāsayiṣyamāṇe śvāsayiṣyamāṇāni
Instrumentalśvāsayiṣyamāṇena śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇaiḥ
Dativeśvāsayiṣyamāṇāya śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇebhyaḥ
Ablativeśvāsayiṣyamāṇāt śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇebhyaḥ
Genitiveśvāsayiṣyamāṇasya śvāsayiṣyamāṇayoḥ śvāsayiṣyamāṇānām
Locativeśvāsayiṣyamāṇe śvāsayiṣyamāṇayoḥ śvāsayiṣyamāṇeṣu

Compound śvāsayiṣyamāṇa -

Adverb -śvāsayiṣyamāṇam -śvāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria