Declension table of ?śvāsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvāsayiṣyamāṇaḥ śvāsayiṣyamāṇau śvāsayiṣyamāṇāḥ
Vocativeśvāsayiṣyamāṇa śvāsayiṣyamāṇau śvāsayiṣyamāṇāḥ
Accusativeśvāsayiṣyamāṇam śvāsayiṣyamāṇau śvāsayiṣyamāṇān
Instrumentalśvāsayiṣyamāṇena śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇaiḥ śvāsayiṣyamāṇebhiḥ
Dativeśvāsayiṣyamāṇāya śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇebhyaḥ
Ablativeśvāsayiṣyamāṇāt śvāsayiṣyamāṇābhyām śvāsayiṣyamāṇebhyaḥ
Genitiveśvāsayiṣyamāṇasya śvāsayiṣyamāṇayoḥ śvāsayiṣyamāṇānām
Locativeśvāsayiṣyamāṇe śvāsayiṣyamāṇayoḥ śvāsayiṣyamāṇeṣu

Compound śvāsayiṣyamāṇa -

Adverb -śvāsayiṣyamāṇam -śvāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria