सुबन्तावली ?श्वासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वासयिष्यमाणः श्वासयिष्यमाणौ श्वासयिष्यमाणाः
सम्बोधनम्श्वासयिष्यमाण श्वासयिष्यमाणौ श्वासयिष्यमाणाः
द्वितीयाश्वासयिष्यमाणम् श्वासयिष्यमाणौ श्वासयिष्यमाणान्
तृतीयाश्वासयिष्यमाणेन श्वासयिष्यमाणाभ्याम् श्वासयिष्यमाणैः श्वासयिष्यमाणेभिः
चतुर्थीश्वासयिष्यमाणाय श्वासयिष्यमाणाभ्याम् श्वासयिष्यमाणेभ्यः
पञ्चमीश्वासयिष्यमाणात् श्वासयिष्यमाणाभ्याम् श्वासयिष्यमाणेभ्यः
षष्ठीश्वासयिष्यमाणस्य श्वासयिष्यमाणयोः श्वासयिष्यमाणानाम्
सप्तमीश्वासयिष्यमाणे श्वासयिष्यमाणयोः श्वासयिष्यमाणेषु

समास श्वासयिष्यमाण

अव्यय ॰श्वासयिष्यमाणम् ॰श्वासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria