Declension table of ?śvāsayat

Deva

MasculineSingularDualPlural
Nominativeśvāsayan śvāsayantau śvāsayantaḥ
Vocativeśvāsayan śvāsayantau śvāsayantaḥ
Accusativeśvāsayantam śvāsayantau śvāsayataḥ
Instrumentalśvāsayatā śvāsayadbhyām śvāsayadbhiḥ
Dativeśvāsayate śvāsayadbhyām śvāsayadbhyaḥ
Ablativeśvāsayataḥ śvāsayadbhyām śvāsayadbhyaḥ
Genitiveśvāsayataḥ śvāsayatoḥ śvāsayatām
Locativeśvāsayati śvāsayatoḥ śvāsayatsu

Compound śvāsayat -

Adverb -śvāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria