Declension table of ?śvāsayantī

Deva

FeminineSingularDualPlural
Nominativeśvāsayantī śvāsayantyau śvāsayantyaḥ
Vocativeśvāsayanti śvāsayantyau śvāsayantyaḥ
Accusativeśvāsayantīm śvāsayantyau śvāsayantīḥ
Instrumentalśvāsayantyā śvāsayantībhyām śvāsayantībhiḥ
Dativeśvāsayantyai śvāsayantībhyām śvāsayantībhyaḥ
Ablativeśvāsayantyāḥ śvāsayantībhyām śvāsayantībhyaḥ
Genitiveśvāsayantyāḥ śvāsayantyoḥ śvāsayantīnām
Locativeśvāsayantyām śvāsayantyoḥ śvāsayantīṣu

Compound śvāsayanti - śvāsayantī -

Adverb -śvāsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria