Declension table of ?śvāpuccha

Deva

MasculineSingularDualPlural
Nominativeśvāpucchaḥ śvāpucchau śvāpucchāḥ
Vocativeśvāpuccha śvāpucchau śvāpucchāḥ
Accusativeśvāpuccham śvāpucchau śvāpucchān
Instrumentalśvāpucchena śvāpucchābhyām śvāpucchaiḥ śvāpucchebhiḥ
Dativeśvāpucchāya śvāpucchābhyām śvāpucchebhyaḥ
Ablativeśvāpucchāt śvāpucchābhyām śvāpucchebhyaḥ
Genitiveśvāpucchasya śvāpucchayoḥ śvāpucchānām
Locativeśvāpucche śvāpucchayoḥ śvāpuccheṣu

Compound śvāpuccha -

Adverb -śvāpuccham -śvāpucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria