सुबन्तावली ?श्वापदसेवित

Roma

पुमान्एकद्विबहु
प्रथमाश्वापदसेवितः श्वापदसेवितौ श्वापदसेविताः
सम्बोधनम्श्वापदसेवित श्वापदसेवितौ श्वापदसेविताः
द्वितीयाश्वापदसेवितम् श्वापदसेवितौ श्वापदसेवितान्
तृतीयाश्वापदसेवितेन श्वापदसेविताभ्याम् श्वापदसेवितैः श्वापदसेवितेभिः
चतुर्थीश्वापदसेविताय श्वापदसेविताभ्याम् श्वापदसेवितेभ्यः
पञ्चमीश्वापदसेवितात् श्वापदसेविताभ्याम् श्वापदसेवितेभ्यः
षष्ठीश्वापदसेवितस्य श्वापदसेवितयोः श्वापदसेवितानाम्
सप्तमीश्वापदसेविते श्वापदसेवितयोः श्वापदसेवितेषु

समास श्वापदसेवित

अव्यय ॰श्वापदसेवितम् ॰श्वापदसेवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria