Declension table of śvāpada

Deva

MasculineSingularDualPlural
Nominativeśvāpadaḥ śvāpadau śvāpadāḥ
Vocativeśvāpada śvāpadau śvāpadāḥ
Accusativeśvāpadam śvāpadau śvāpadān
Instrumentalśvāpadena śvāpadābhyām śvāpadaiḥ śvāpadebhiḥ
Dativeśvāpadāya śvāpadābhyām śvāpadebhyaḥ
Ablativeśvāpadāt śvāpadābhyām śvāpadebhyaḥ
Genitiveśvāpadasya śvāpadayoḥ śvāpadānām
Locativeśvāpade śvāpadayoḥ śvāpadeṣu

Compound śvāpada -

Adverb -śvāpadam -śvāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria