Declension table of śvānanidra

Deva

NeuterSingularDualPlural
Nominativeśvānanidram śvānanidre śvānanidrāṇi
Vocativeśvānanidra śvānanidre śvānanidrāṇi
Accusativeśvānanidram śvānanidre śvānanidrāṇi
Instrumentalśvānanidreṇa śvānanidrābhyām śvānanidraiḥ
Dativeśvānanidrāya śvānanidrābhyām śvānanidrebhyaḥ
Ablativeśvānanidrāt śvānanidrābhyām śvānanidrebhyaḥ
Genitiveśvānanidrasya śvānanidrayoḥ śvānanidrāṇām
Locativeśvānanidre śvānanidrayoḥ śvānanidreṣu

Compound śvānanidra -

Adverb -śvānanidram -śvānanidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria