Declension table of śvāna

Deva

MasculineSingularDualPlural
Nominativeśvānaḥ śvānau śvānāḥ
Vocativeśvāna śvānau śvānāḥ
Accusativeśvānam śvānau śvānān
Instrumentalśvānena śvānābhyām śvānaiḥ śvānebhiḥ
Dativeśvānāya śvānābhyām śvānebhyaḥ
Ablativeśvānāt śvānābhyām śvānebhyaḥ
Genitiveśvānasya śvānayoḥ śvānānām
Locativeśvāne śvānayoḥ śvāneṣu

Compound śvāna -

Adverb -śvānam -śvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria